Declension table of ?śalabhāyitavya

Deva

NeuterSingularDualPlural
Nominativeśalabhāyitavyam śalabhāyitavye śalabhāyitavyāni
Vocativeśalabhāyitavya śalabhāyitavye śalabhāyitavyāni
Accusativeśalabhāyitavyam śalabhāyitavye śalabhāyitavyāni
Instrumentalśalabhāyitavyena śalabhāyitavyābhyām śalabhāyitavyaiḥ
Dativeśalabhāyitavyāya śalabhāyitavyābhyām śalabhāyitavyebhyaḥ
Ablativeśalabhāyitavyāt śalabhāyitavyābhyām śalabhāyitavyebhyaḥ
Genitiveśalabhāyitavyasya śalabhāyitavyayoḥ śalabhāyitavyānām
Locativeśalabhāyitavye śalabhāyitavyayoḥ śalabhāyitavyeṣu

Compound śalabhāyitavya -

Adverb -śalabhāyitavyam -śalabhāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria