तिङन्तावली शलभ

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशलभायते शलभायेते शलभायन्ते
मध्यमशलभायसे शलभायेथे शलभायध्वे
उत्तमशलभाये शलभायावहे शलभायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशलभायत अशलभायेताम् अशलभायन्त
मध्यमअशलभायथाः अशलभायेथाम् अशलभायध्वम्
उत्तमअशलभाये अशलभायावहि अशलभायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशलभायेत शलभायेयाताम् शलभायेरन्
मध्यमशलभायेथाः शलभायेयाथाम् शलभायेध्वम्
उत्तमशलभायेय शलभायेवहि शलभायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशलभायताम् शलभायेताम् शलभायन्ताम्
मध्यमशलभायस्व शलभायेथाम् शलभायध्वम्
उत्तमशलभायै शलभायावहै शलभायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशलभायिष्यति शलभायिष्यतः शलभायिष्यन्ति
मध्यमशलभायिष्यसि शलभायिष्यथः शलभायिष्यथ
उत्तमशलभायिष्यामि शलभायिष्यावः शलभायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशलभायिष्यते शलभायिष्येते शलभायिष्यन्ते
मध्यमशलभायिष्यसे शलभायिष्येथे शलभायिष्यध्वे
उत्तमशलभायिष्ये शलभायिष्यावहे शलभायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशलभायिता शलभायितारौ शलभायितारः
मध्यमशलभायितासि शलभायितास्थः शलभायितास्थ
उत्तमशलभायितास्मि शलभायितास्वः शलभायितास्मः

कृदन्त

क्त
शलभित m. n. शलभिता f.

क्तवतु
शलभितवत् m. n. शलभितवती f.

शानच्
शलभायमान m. n. शलभायमाना f.

लुडादेश पर
शलभायिष्यत् m. n. शलभायिष्यन्ती f.

लुडादेश आत्म
शलभायिष्यमाण m. n. शलभायिष्यमाणा f.

तव्य
शलभायितव्य m. n. शलभायितव्या f.

अव्यय

तुमुन्
शलभायितुम्

क्त्वा
शलभायित्वा

लिट्
शलभायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria