Declension table of ?śalabhāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśalabhāyiṣyan śalabhāyiṣyantau śalabhāyiṣyantaḥ
Vocativeśalabhāyiṣyan śalabhāyiṣyantau śalabhāyiṣyantaḥ
Accusativeśalabhāyiṣyantam śalabhāyiṣyantau śalabhāyiṣyataḥ
Instrumentalśalabhāyiṣyatā śalabhāyiṣyadbhyām śalabhāyiṣyadbhiḥ
Dativeśalabhāyiṣyate śalabhāyiṣyadbhyām śalabhāyiṣyadbhyaḥ
Ablativeśalabhāyiṣyataḥ śalabhāyiṣyadbhyām śalabhāyiṣyadbhyaḥ
Genitiveśalabhāyiṣyataḥ śalabhāyiṣyatoḥ śalabhāyiṣyatām
Locativeśalabhāyiṣyati śalabhāyiṣyatoḥ śalabhāyiṣyatsu

Compound śalabhāyiṣyat -

Adverb -śalabhāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria