Declension table of ?śalabhāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśalabhāyiṣyamāṇā śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāḥ
Vocativeśalabhāyiṣyamāṇe śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāḥ
Accusativeśalabhāyiṣyamāṇām śalabhāyiṣyamāṇe śalabhāyiṣyamāṇāḥ
Instrumentalśalabhāyiṣyamāṇayā śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇābhiḥ
Dativeśalabhāyiṣyamāṇāyai śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇābhyaḥ
Ablativeśalabhāyiṣyamāṇāyāḥ śalabhāyiṣyamāṇābhyām śalabhāyiṣyamāṇābhyaḥ
Genitiveśalabhāyiṣyamāṇāyāḥ śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇānām
Locativeśalabhāyiṣyamāṇāyām śalabhāyiṣyamāṇayoḥ śalabhāyiṣyamāṇāsu

Adverb -śalabhāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria