Declension table of ?śalabhitavatī

Deva

FeminineSingularDualPlural
Nominativeśalabhitavatī śalabhitavatyau śalabhitavatyaḥ
Vocativeśalabhitavati śalabhitavatyau śalabhitavatyaḥ
Accusativeśalabhitavatīm śalabhitavatyau śalabhitavatīḥ
Instrumentalśalabhitavatyā śalabhitavatībhyām śalabhitavatībhiḥ
Dativeśalabhitavatyai śalabhitavatībhyām śalabhitavatībhyaḥ
Ablativeśalabhitavatyāḥ śalabhitavatībhyām śalabhitavatībhyaḥ
Genitiveśalabhitavatyāḥ śalabhitavatyoḥ śalabhitavatīnām
Locativeśalabhitavatyām śalabhitavatyoḥ śalabhitavatīṣu

Compound śalabhitavati - śalabhitavatī -

Adverb -śalabhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria