Conjugation tables of śās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśāsmi śāsvaḥ śāsmaḥ
Secondśāḥsi śāsthaḥ śāstha
Thirdśāsti śāstaḥ śāsati


PassiveSingularDualPlural
Firstśiṣye śāsye śiṣyāvahe śāsyāvahe śiṣyāmahe śāsyāmahe
Secondśiṣyase śāsyase śiṣyethe śāsyethe śiṣyadhve śāsyadhve
Thirdśiṣyate śāsyate śiṣyete śāsyete śiṣyante śāsyante


Imperfect

ActiveSingularDualPlural
Firstaśāsam aśāsva aśāsma
Secondaśāḥ aśāt aśāstam aśāsta
Thirdaśāt aśāstām aśāsuḥ


PassiveSingularDualPlural
Firstaśiṣye aśāsye aśiṣyāvahi aśāsyāvahi aśiṣyāmahi aśāsyāmahi
Secondaśiṣyathāḥ aśāsyathāḥ aśiṣyethām aśāsyethām aśiṣyadhvam aśāsyadhvam
Thirdaśiṣyata aśāsyata aśiṣyetām aśāsyetām aśiṣyanta aśāsyanta


Optative

ActiveSingularDualPlural
Firstśāsyām śāsyāva śāsyāma
Secondśāsyāḥ śāsyātam śāsyāta
Thirdśāsyāt śāsyātām śāsyuḥ


PassiveSingularDualPlural
Firstśiṣyeya śāsyeya śiṣyevahi śāsyevahi śiṣyemahi śāsyemahi
Secondśiṣyethāḥ śāsyethāḥ śiṣyeyāthām śāsyeyāthām śiṣyedhvam śāsyedhvam
Thirdśiṣyeta śāsyeta śiṣyeyātām śāsyeyātām śiṣyeran śāsyeran


Imperative

ActiveSingularDualPlural
Firstśāsāni śāsāva śāsāma
Secondśādhi śāstam śāsta
Thirdśāstu śāstām śāsatu


PassiveSingularDualPlural
Firstśiṣyai śāsyai śiṣyāvahai śāsyāvahai śiṣyāmahai śāsyāmahai
Secondśiṣyasva śāsyasva śiṣyethām śāsyethām śiṣyadhvam śāsyadhvam
Thirdśiṣyatām śāsyatām śiṣyetām śāsyetām śiṣyantām śāsyantām


Future

ActiveSingularDualPlural
Firstśāsiṣyāmi śāsiṣyāvaḥ śāsiṣyāmaḥ
Secondśāsiṣyasi śāsiṣyathaḥ śāsiṣyatha
Thirdśāsiṣyati śāsiṣyataḥ śāsiṣyanti


Conditional

ActiveSingularDualPlural
Firstaśāsiṣyam aśāsiṣyāva aśāsiṣyāma
Secondaśāsiṣyaḥ aśāsiṣyatam aśāsiṣyata
Thirdaśāsiṣyat aśāsiṣyatām aśāsiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstśāsitāsmi śāsitāsvaḥ śāsitāsmaḥ
Secondśāsitāsi śāsitāsthaḥ śāsitāstha
Thirdśāsitā śāsitārau śāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāsa śaśāsiva śaśāsima
Secondśaśāsitha śaśāsathuḥ śaśāsa
Thirdśaśāsa śaśāsatuḥ śaśāsuḥ


Aorist

ActiveSingularDualPlural
Firstaśiṣam aśaśāsam aśiṣāva aśaśāsāva aśiṣāma aśaśāsāma
Secondaśiṣaḥ aśaśāsaḥ aśiṣatam aśaśāsatam aśiṣata aśaśāsata
Thirdaśiṣat aśaśāsat aśiṣatām aśaśāsatām aśiṣan aśaśāsan


Benedictive

ActiveSingularDualPlural
Firstśiṣyāsam śiṣyāsva śiṣyāsma
Secondśiṣyāḥ śiṣyāstam śiṣyāsta
Thirdśiṣyāt śiṣyāstām śiṣyāsuḥ

Participles

Past Passive Participle
śāsita m. n. śāsitā f.

Past Passive Participle
śiṣṭa m. n. śiṣṭā f.

Past Passive Participle
śāsta m. n. śāstā f.

Past Active Participle
śāstavat m. n. śāstavatī f.

Past Active Participle
śiṣṭavat m. n. śiṣṭavatī f.

Past Active Participle
śāsitavat m. n. śāsitavatī f.

Present Active Participle
śāsat m. n. śāsatī f.

Present Passive Participle
śāsyamāna m. n. śāsyamānā f.

Present Passive Participle
śiṣyamāṇa m. n. śiṣyamāṇā f.

Future Active Participle
śāsiṣyat m. n. śāsiṣyantī f.

Future Passive Participle
śāsitavya m. n. śāsitavyā f.

Future Passive Participle
śāsya m. n. śāsyā f.

Future Passive Participle
śāsanīya m. n. śāsanīyā f.

Future Passive Participle
śiṣya m. n. śiṣyā f.

Perfect Active Participle
śaśāsvas m. n. śaśāsuṣī f.

Indeclinable forms

Infinitive
śāsitum

Absolutive
śiṣṭvā

Absolutive
śāstvā

Absolutive
śāsitvā

Absolutive
-śiṣya

Absolutive
-śāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria