Declension table of ?śāsatī

Deva

FeminineSingularDualPlural
Nominativeśāsatī śāsatyau śāsatyaḥ
Vocativeśāsati śāsatyau śāsatyaḥ
Accusativeśāsatīm śāsatyau śāsatīḥ
Instrumentalśāsatyā śāsatībhyām śāsatībhiḥ
Dativeśāsatyai śāsatībhyām śāsatībhyaḥ
Ablativeśāsatyāḥ śāsatībhyām śāsatībhyaḥ
Genitiveśāsatyāḥ śāsatyoḥ śāsatīnām
Locativeśāsatyām śāsatyoḥ śāsatīṣu

Compound śāsati - śāsatī -

Adverb -śāsati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria