Declension table of ?śāsta

Deva

MasculineSingularDualPlural
Nominativeśāstaḥ śāstau śāstāḥ
Vocativeśāsta śāstau śāstāḥ
Accusativeśāstam śāstau śāstān
Instrumentalśāstena śāstābhyām śāstaiḥ śāstebhiḥ
Dativeśāstāya śāstābhyām śāstebhyaḥ
Ablativeśāstāt śāstābhyām śāstebhyaḥ
Genitiveśāstasya śāstayoḥ śāstānām
Locativeśāste śāstayoḥ śāsteṣu

Compound śāsta -

Adverb -śāstam -śāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria