Declension table of ?śāsiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāsiṣyan śāsiṣyantau śāsiṣyantaḥ
Vocativeśāsiṣyan śāsiṣyantau śāsiṣyantaḥ
Accusativeśāsiṣyantam śāsiṣyantau śāsiṣyataḥ
Instrumentalśāsiṣyatā śāsiṣyadbhyām śāsiṣyadbhiḥ
Dativeśāsiṣyate śāsiṣyadbhyām śāsiṣyadbhyaḥ
Ablativeśāsiṣyataḥ śāsiṣyadbhyām śāsiṣyadbhyaḥ
Genitiveśāsiṣyataḥ śāsiṣyatoḥ śāsiṣyatām
Locativeśāsiṣyati śāsiṣyatoḥ śāsiṣyatsu

Compound śāsiṣyat -

Adverb -śāsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria