Declension table of ?śaśāsuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśāsuṣī śaśāsuṣyau śaśāsuṣyaḥ
Vocativeśaśāsuṣi śaśāsuṣyau śaśāsuṣyaḥ
Accusativeśaśāsuṣīm śaśāsuṣyau śaśāsuṣīḥ
Instrumentalśaśāsuṣyā śaśāsuṣībhyām śaśāsuṣībhiḥ
Dativeśaśāsuṣyai śaśāsuṣībhyām śaśāsuṣībhyaḥ
Ablativeśaśāsuṣyāḥ śaśāsuṣībhyām śaśāsuṣībhyaḥ
Genitiveśaśāsuṣyāḥ śaśāsuṣyoḥ śaśāsuṣīṇām
Locativeśaśāsuṣyām śaśāsuṣyoḥ śaśāsuṣīṣu

Compound śaśāsuṣi - śaśāsuṣī -

Adverb -śaśāsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria