Declension table of śāsitavya

Deva

NeuterSingularDualPlural
Nominativeśāsitavyam śāsitavye śāsitavyāni
Vocativeśāsitavya śāsitavye śāsitavyāni
Accusativeśāsitavyam śāsitavye śāsitavyāni
Instrumentalśāsitavyena śāsitavyābhyām śāsitavyaiḥ
Dativeśāsitavyāya śāsitavyābhyām śāsitavyebhyaḥ
Ablativeśāsitavyāt śāsitavyābhyām śāsitavyebhyaḥ
Genitiveśāsitavyasya śāsitavyayoḥ śāsitavyānām
Locativeśāsitavye śāsitavyayoḥ śāsitavyeṣu

Compound śāsitavya -

Adverb -śāsitavyam -śāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria