Declension table of ?śiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśiṣṭam śiṣṭe śiṣṭāni
Vocativeśiṣṭa śiṣṭe śiṣṭāni
Accusativeśiṣṭam śiṣṭe śiṣṭāni
Instrumentalśiṣṭena śiṣṭābhyām śiṣṭaiḥ
Dativeśiṣṭāya śiṣṭābhyām śiṣṭebhyaḥ
Ablativeśiṣṭāt śiṣṭābhyām śiṣṭebhyaḥ
Genitiveśiṣṭasya śiṣṭayoḥ śiṣṭānām
Locativeśiṣṭe śiṣṭayoḥ śiṣṭeṣu

Compound śiṣṭa -

Adverb -śiṣṭam -śiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria