तिङन्तावली शास्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशास्ति शास्तः शासति
मध्यमशाःसि शास्थः शास्थ
उत्तमशास्मि शास्वः शास्मः


कर्मणिएकद्विबहु
प्रथमशिष्यते शास्यते शिष्येते शास्येते शिष्यन्ते शास्यन्ते
मध्यमशिष्यसे शास्यसे शिष्येथे शास्येथे शिष्यध्वे शास्यध्वे
उत्तमशिष्ये शास्ये शिष्यावहे शास्यावहे शिष्यामहे शास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशात् अशास्ताम् अशासुः
मध्यमअशाः अशात् अशास्तम् अशास्त
उत्तमअशासम् अशास्व अशास्म


कर्मणिएकद्विबहु
प्रथमअशिष्यत अशास्यत अशिष्येताम् अशास्येताम् अशिष्यन्त अशास्यन्त
मध्यमअशिष्यथाः अशास्यथाः अशिष्येथाम् अशास्येथाम् अशिष्यध्वम् अशास्यध्वम्
उत्तमअशिष्ये अशास्ये अशिष्यावहि अशास्यावहि अशिष्यामहि अशास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशास्यात् शास्याताम् शास्युः
मध्यमशास्याः शास्यातम् शास्यात
उत्तमशास्याम् शास्याव शास्याम


कर्मणिएकद्विबहु
प्रथमशिष्येत शास्येत शिष्येयाताम् शास्येयाताम् शिष्येरन् शास्येरन्
मध्यमशिष्येथाः शास्येथाः शिष्येयाथाम् शास्येयाथाम् शिष्येध्वम् शास्येध्वम्
उत्तमशिष्येय शास्येय शिष्येवहि शास्येवहि शिष्येमहि शास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशास्तु शास्ताम् शासतु
मध्यमशाधि शास्तम् शास्त
उत्तमशासानि शासाव शासाम


कर्मणिएकद्विबहु
प्रथमशिष्यताम् शास्यताम् शिष्येताम् शास्येताम् शिष्यन्ताम् शास्यन्ताम्
मध्यमशिष्यस्व शास्यस्व शिष्येथाम् शास्येथाम् शिष्यध्वम् शास्यध्वम्
उत्तमशिष्यै शास्यै शिष्यावहै शास्यावहै शिष्यामहै शास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशासिष्यति शासिष्यतः शासिष्यन्ति
मध्यमशासिष्यसि शासिष्यथः शासिष्यथ
उत्तमशासिष्यामि शासिष्यावः शासिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअशासिष्यत् अशासिष्यताम् अशासिष्यन्
मध्यमअशासिष्यः अशासिष्यतम् अशासिष्यत
उत्तमअशासिष्यम् अशासिष्याव अशासिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमशासिता शासितारौ शासितारः
मध्यमशासितासि शासितास्थः शासितास्थ
उत्तमशासितास्मि शासितास्वः शासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशास शशासतुः शशासुः
मध्यमशशासिथ शशासथुः शशास
उत्तमशशास शशासिव शशासिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशिषत् अशशासत् अशिषताम् अशशासताम् अशिषन् अशशासन्
मध्यमअशिषः अशशासः अशिषतम् अशशासतम् अशिषत अशशासत
उत्तमअशिषम् अशशासम् अशिषाव अशशासाव अशिषाम अशशासाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशिष्यात् शिष्यास्ताम् शिष्यासुः
मध्यमशिष्याः शिष्यास्तम् शिष्यास्त
उत्तमशिष्यासम् शिष्यास्व शिष्यास्म

कृदन्त

क्त
शासित m. n. शासिता f.

क्त
शिष्ट m. n. शिष्टा f.

क्त
शास्त m. n. शास्ता f.

क्तवतु
शास्तवत् m. n. शास्तवती f.

क्तवतु
शिष्टवत् m. n. शिष्टवती f.

क्तवतु
शासितवत् m. n. शासितवती f.

शतृ
शासत् m. n. शासती f.

शानच् कर्मणि
शास्यमान m. n. शास्यमाना f.

शानच् कर्मणि
शिष्यमाण m. n. शिष्यमाणा f.

लुडादेश पर
शासिष्यत् m. n. शासिष्यन्ती f.

तव्य
शासितव्य m. n. शासितव्या f.

यत्
शास्य m. n. शास्या f.

अनीयर्
शासनीय m. n. शासनीया f.

यत्
शिष्य m. n. शिष्या f.

लिडादेश पर
शशास्वस् m. n. शशासुषी f.

अव्यय

तुमुन्
शासितुम्

क्त्वा
शिष्ट्वा

क्त्वा
शास्त्वा

क्त्वा
शासित्वा

ल्यप्
॰शिष्य

ल्यप्
॰शास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria