Declension table of ?śāstavat

Deva

NeuterSingularDualPlural
Nominativeśāstavat śāstavantī śāstavatī śāstavanti
Vocativeśāstavat śāstavantī śāstavatī śāstavanti
Accusativeśāstavat śāstavantī śāstavatī śāstavanti
Instrumentalśāstavatā śāstavadbhyām śāstavadbhiḥ
Dativeśāstavate śāstavadbhyām śāstavadbhyaḥ
Ablativeśāstavataḥ śāstavadbhyām śāstavadbhyaḥ
Genitiveśāstavataḥ śāstavatoḥ śāstavatām
Locativeśāstavati śāstavatoḥ śāstavatsu

Adverb -śāstavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria