Declension table of ?śiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiṣyamāṇaḥ śiṣyamāṇau śiṣyamāṇāḥ
Vocativeśiṣyamāṇa śiṣyamāṇau śiṣyamāṇāḥ
Accusativeśiṣyamāṇam śiṣyamāṇau śiṣyamāṇān
Instrumentalśiṣyamāṇena śiṣyamāṇābhyām śiṣyamāṇaiḥ śiṣyamāṇebhiḥ
Dativeśiṣyamāṇāya śiṣyamāṇābhyām śiṣyamāṇebhyaḥ
Ablativeśiṣyamāṇāt śiṣyamāṇābhyām śiṣyamāṇebhyaḥ
Genitiveśiṣyamāṇasya śiṣyamāṇayoḥ śiṣyamāṇānām
Locativeśiṣyamāṇe śiṣyamāṇayoḥ śiṣyamāṇeṣu

Compound śiṣyamāṇa -

Adverb -śiṣyamāṇam -śiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria