Declension table of ?śaśāsvas

Deva

MasculineSingularDualPlural
Nominativeśaśāsvān śaśāsvāṃsau śaśāsvāṃsaḥ
Vocativeśaśāsvan śaśāsvāṃsau śaśāsvāṃsaḥ
Accusativeśaśāsvāṃsam śaśāsvāṃsau śaśāsuṣaḥ
Instrumentalśaśāsuṣā śaśāsvadbhyām śaśāsvadbhiḥ
Dativeśaśāsuṣe śaśāsvadbhyām śaśāsvadbhyaḥ
Ablativeśaśāsuṣaḥ śaśāsvadbhyām śaśāsvadbhyaḥ
Genitiveśaśāsuṣaḥ śaśāsuṣoḥ śaśāsuṣām
Locativeśaśāsuṣi śaśāsuṣoḥ śaśāsvatsu

Compound śaśāsvat -

Adverb -śaśāsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria