Conjugation tables of ?tuḍḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuḍḍāmi tuḍḍāvaḥ tuḍḍāmaḥ
Secondtuḍḍasi tuḍḍathaḥ tuḍḍatha
Thirdtuḍḍati tuḍḍataḥ tuḍḍanti


MiddleSingularDualPlural
Firsttuḍḍe tuḍḍāvahe tuḍḍāmahe
Secondtuḍḍase tuḍḍethe tuḍḍadhve
Thirdtuḍḍate tuḍḍete tuḍḍante


PassiveSingularDualPlural
Firsttuḍḍye tuḍḍyāvahe tuḍḍyāmahe
Secondtuḍḍyase tuḍḍyethe tuḍḍyadhve
Thirdtuḍḍyate tuḍḍyete tuḍḍyante


Imperfect

ActiveSingularDualPlural
Firstatuḍḍam atuḍḍāva atuḍḍāma
Secondatuḍḍaḥ atuḍḍatam atuḍḍata
Thirdatuḍḍat atuḍḍatām atuḍḍan


MiddleSingularDualPlural
Firstatuḍḍe atuḍḍāvahi atuḍḍāmahi
Secondatuḍḍathāḥ atuḍḍethām atuḍḍadhvam
Thirdatuḍḍata atuḍḍetām atuḍḍanta


PassiveSingularDualPlural
Firstatuḍḍye atuḍḍyāvahi atuḍḍyāmahi
Secondatuḍḍyathāḥ atuḍḍyethām atuḍḍyadhvam
Thirdatuḍḍyata atuḍḍyetām atuḍḍyanta


Optative

ActiveSingularDualPlural
Firsttuḍḍeyam tuḍḍeva tuḍḍema
Secondtuḍḍeḥ tuḍḍetam tuḍḍeta
Thirdtuḍḍet tuḍḍetām tuḍḍeyuḥ


MiddleSingularDualPlural
Firsttuḍḍeya tuḍḍevahi tuḍḍemahi
Secondtuḍḍethāḥ tuḍḍeyāthām tuḍḍedhvam
Thirdtuḍḍeta tuḍḍeyātām tuḍḍeran


PassiveSingularDualPlural
Firsttuḍḍyeya tuḍḍyevahi tuḍḍyemahi
Secondtuḍḍyethāḥ tuḍḍyeyāthām tuḍḍyedhvam
Thirdtuḍḍyeta tuḍḍyeyātām tuḍḍyeran


Imperative

ActiveSingularDualPlural
Firsttuḍḍāni tuḍḍāva tuḍḍāma
Secondtuḍḍa tuḍḍatam tuḍḍata
Thirdtuḍḍatu tuḍḍatām tuḍḍantu


MiddleSingularDualPlural
Firsttuḍḍai tuḍḍāvahai tuḍḍāmahai
Secondtuḍḍasva tuḍḍethām tuḍḍadhvam
Thirdtuḍḍatām tuḍḍetām tuḍḍantām


PassiveSingularDualPlural
Firsttuḍḍyai tuḍḍyāvahai tuḍḍyāmahai
Secondtuḍḍyasva tuḍḍyethām tuḍḍyadhvam
Thirdtuḍḍyatām tuḍḍyetām tuḍḍyantām


Future

ActiveSingularDualPlural
Firsttuḍḍiṣyāmi tuḍḍiṣyāvaḥ tuḍḍiṣyāmaḥ
Secondtuḍḍiṣyasi tuḍḍiṣyathaḥ tuḍḍiṣyatha
Thirdtuḍḍiṣyati tuḍḍiṣyataḥ tuḍḍiṣyanti


MiddleSingularDualPlural
Firsttuḍḍiṣye tuḍḍiṣyāvahe tuḍḍiṣyāmahe
Secondtuḍḍiṣyase tuḍḍiṣyethe tuḍḍiṣyadhve
Thirdtuḍḍiṣyate tuḍḍiṣyete tuḍḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttuḍḍitāsmi tuḍḍitāsvaḥ tuḍḍitāsmaḥ
Secondtuḍḍitāsi tuḍḍitāsthaḥ tuḍḍitāstha
Thirdtuḍḍitā tuḍḍitārau tuḍḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutuḍḍa tutuḍḍiva tutuḍḍima
Secondtutuḍḍitha tutuḍḍathuḥ tutuḍḍa
Thirdtutuḍḍa tutuḍḍatuḥ tutuḍḍuḥ


MiddleSingularDualPlural
Firsttutuḍḍe tutuḍḍivahe tutuḍḍimahe
Secondtutuḍḍiṣe tutuḍḍāthe tutuḍḍidhve
Thirdtutuḍḍe tutuḍḍāte tutuḍḍire


Benedictive

ActiveSingularDualPlural
Firsttuḍḍyāsam tuḍḍyāsva tuḍḍyāsma
Secondtuḍḍyāḥ tuḍḍyāstam tuḍḍyāsta
Thirdtuḍḍyāt tuḍḍyāstām tuḍḍyāsuḥ

Participles

Past Passive Participle
tuḍḍita m. n. tuḍḍitā f.

Past Active Participle
tuḍḍitavat m. n. tuḍḍitavatī f.

Present Active Participle
tuḍḍat m. n. tuḍḍantī f.

Present Middle Participle
tuḍḍamāna m. n. tuḍḍamānā f.

Present Passive Participle
tuḍḍyamāna m. n. tuḍḍyamānā f.

Future Active Participle
tuḍḍiṣyat m. n. tuḍḍiṣyantī f.

Future Middle Participle
tuḍḍiṣyamāṇa m. n. tuḍḍiṣyamāṇā f.

Future Passive Participle
tuḍḍitavya m. n. tuḍḍitavyā f.

Future Passive Participle
tuḍḍya m. n. tuḍḍyā f.

Future Passive Participle
tuḍḍanīya m. n. tuḍḍanīyā f.

Perfect Active Participle
tutuḍḍvas m. n. tutuḍḍuṣī f.

Perfect Middle Participle
tutuḍḍāna m. n. tutuḍḍānā f.

Indeclinable forms

Infinitive
tuḍḍitum

Absolutive
tuḍḍitvā

Absolutive
-tuḍḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria