Declension table of ?tuḍḍanīya

Deva

MasculineSingularDualPlural
Nominativetuḍḍanīyaḥ tuḍḍanīyau tuḍḍanīyāḥ
Vocativetuḍḍanīya tuḍḍanīyau tuḍḍanīyāḥ
Accusativetuḍḍanīyam tuḍḍanīyau tuḍḍanīyān
Instrumentaltuḍḍanīyena tuḍḍanīyābhyām tuḍḍanīyaiḥ tuḍḍanīyebhiḥ
Dativetuḍḍanīyāya tuḍḍanīyābhyām tuḍḍanīyebhyaḥ
Ablativetuḍḍanīyāt tuḍḍanīyābhyām tuḍḍanīyebhyaḥ
Genitivetuḍḍanīyasya tuḍḍanīyayoḥ tuḍḍanīyānām
Locativetuḍḍanīye tuḍḍanīyayoḥ tuḍḍanīyeṣu

Compound tuḍḍanīya -

Adverb -tuḍḍanīyam -tuḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria