Declension table of ?tuḍḍyamānā

Deva

FeminineSingularDualPlural
Nominativetuḍḍyamānā tuḍḍyamāne tuḍḍyamānāḥ
Vocativetuḍḍyamāne tuḍḍyamāne tuḍḍyamānāḥ
Accusativetuḍḍyamānām tuḍḍyamāne tuḍḍyamānāḥ
Instrumentaltuḍḍyamānayā tuḍḍyamānābhyām tuḍḍyamānābhiḥ
Dativetuḍḍyamānāyai tuḍḍyamānābhyām tuḍḍyamānābhyaḥ
Ablativetuḍḍyamānāyāḥ tuḍḍyamānābhyām tuḍḍyamānābhyaḥ
Genitivetuḍḍyamānāyāḥ tuḍḍyamānayoḥ tuḍḍyamānānām
Locativetuḍḍyamānāyām tuḍḍyamānayoḥ tuḍḍyamānāsu

Adverb -tuḍḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria