Declension table of ?tuḍḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativetuḍḍiṣyantī tuḍḍiṣyantyau tuḍḍiṣyantyaḥ
Vocativetuḍḍiṣyanti tuḍḍiṣyantyau tuḍḍiṣyantyaḥ
Accusativetuḍḍiṣyantīm tuḍḍiṣyantyau tuḍḍiṣyantīḥ
Instrumentaltuḍḍiṣyantyā tuḍḍiṣyantībhyām tuḍḍiṣyantībhiḥ
Dativetuḍḍiṣyantyai tuḍḍiṣyantībhyām tuḍḍiṣyantībhyaḥ
Ablativetuḍḍiṣyantyāḥ tuḍḍiṣyantībhyām tuḍḍiṣyantībhyaḥ
Genitivetuḍḍiṣyantyāḥ tuḍḍiṣyantyoḥ tuḍḍiṣyantīnām
Locativetuḍḍiṣyantyām tuḍḍiṣyantyoḥ tuḍḍiṣyantīṣu

Compound tuḍḍiṣyanti - tuḍḍiṣyantī -

Adverb -tuḍḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria