Declension table of ?tuḍḍamāna

Deva

MasculineSingularDualPlural
Nominativetuḍḍamānaḥ tuḍḍamānau tuḍḍamānāḥ
Vocativetuḍḍamāna tuḍḍamānau tuḍḍamānāḥ
Accusativetuḍḍamānam tuḍḍamānau tuḍḍamānān
Instrumentaltuḍḍamānena tuḍḍamānābhyām tuḍḍamānaiḥ tuḍḍamānebhiḥ
Dativetuḍḍamānāya tuḍḍamānābhyām tuḍḍamānebhyaḥ
Ablativetuḍḍamānāt tuḍḍamānābhyām tuḍḍamānebhyaḥ
Genitivetuḍḍamānasya tuḍḍamānayoḥ tuḍḍamānānām
Locativetuḍḍamāne tuḍḍamānayoḥ tuḍḍamāneṣu

Compound tuḍḍamāna -

Adverb -tuḍḍamānam -tuḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria