Declension table of ?tuḍḍyamāna

Deva

NeuterSingularDualPlural
Nominativetuḍḍyamānam tuḍḍyamāne tuḍḍyamānāni
Vocativetuḍḍyamāna tuḍḍyamāne tuḍḍyamānāni
Accusativetuḍḍyamānam tuḍḍyamāne tuḍḍyamānāni
Instrumentaltuḍḍyamānena tuḍḍyamānābhyām tuḍḍyamānaiḥ
Dativetuḍḍyamānāya tuḍḍyamānābhyām tuḍḍyamānebhyaḥ
Ablativetuḍḍyamānāt tuḍḍyamānābhyām tuḍḍyamānebhyaḥ
Genitivetuḍḍyamānasya tuḍḍyamānayoḥ tuḍḍyamānānām
Locativetuḍḍyamāne tuḍḍyamānayoḥ tuḍḍyamāneṣu

Compound tuḍḍyamāna -

Adverb -tuḍḍyamānam -tuḍḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria