Declension table of ?tuḍḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetuḍḍiṣyamāṇā tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāḥ
Vocativetuḍḍiṣyamāṇe tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāḥ
Accusativetuḍḍiṣyamāṇām tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāḥ
Instrumentaltuḍḍiṣyamāṇayā tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇābhiḥ
Dativetuḍḍiṣyamāṇāyai tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇābhyaḥ
Ablativetuḍḍiṣyamāṇāyāḥ tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇābhyaḥ
Genitivetuḍḍiṣyamāṇāyāḥ tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇānām
Locativetuḍḍiṣyamāṇāyām tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇāsu

Adverb -tuḍḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria