Declension table of ?tuḍḍitavya

Deva

NeuterSingularDualPlural
Nominativetuḍḍitavyam tuḍḍitavye tuḍḍitavyāni
Vocativetuḍḍitavya tuḍḍitavye tuḍḍitavyāni
Accusativetuḍḍitavyam tuḍḍitavye tuḍḍitavyāni
Instrumentaltuḍḍitavyena tuḍḍitavyābhyām tuḍḍitavyaiḥ
Dativetuḍḍitavyāya tuḍḍitavyābhyām tuḍḍitavyebhyaḥ
Ablativetuḍḍitavyāt tuḍḍitavyābhyām tuḍḍitavyebhyaḥ
Genitivetuḍḍitavyasya tuḍḍitavyayoḥ tuḍḍitavyānām
Locativetuḍḍitavye tuḍḍitavyayoḥ tuḍḍitavyeṣu

Compound tuḍḍitavya -

Adverb -tuḍḍitavyam -tuḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria