Declension table of ?tuḍḍita

Deva

NeuterSingularDualPlural
Nominativetuḍḍitam tuḍḍite tuḍḍitāni
Vocativetuḍḍita tuḍḍite tuḍḍitāni
Accusativetuḍḍitam tuḍḍite tuḍḍitāni
Instrumentaltuḍḍitena tuḍḍitābhyām tuḍḍitaiḥ
Dativetuḍḍitāya tuḍḍitābhyām tuḍḍitebhyaḥ
Ablativetuḍḍitāt tuḍḍitābhyām tuḍḍitebhyaḥ
Genitivetuḍḍitasya tuḍḍitayoḥ tuḍḍitānām
Locativetuḍḍite tuḍḍitayoḥ tuḍḍiteṣu

Compound tuḍḍita -

Adverb -tuḍḍitam -tuḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria