तिङन्तावली ?तुड्ड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्डति
तुड्डतः
तुड्डन्ति
मध्यम
तुड्डसि
तुड्डथः
तुड्डथ
उत्तम
तुड्डामि
तुड्डावः
तुड्डामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुड्डते
तुड्डेते
तुड्डन्ते
मध्यम
तुड्डसे
तुड्डेथे
तुड्डध्वे
उत्तम
तुड्डे
तुड्डावहे
तुड्डामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुड्ड्यते
तुड्ड्येते
तुड्ड्यन्ते
मध्यम
तुड्ड्यसे
तुड्ड्येथे
तुड्ड्यध्वे
उत्तम
तुड्ड्ये
तुड्ड्यावहे
तुड्ड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुड्डत्
अतुड्डताम्
अतुड्डन्
मध्यम
अतुड्डः
अतुड्डतम्
अतुड्डत
उत्तम
अतुड्डम्
अतुड्डाव
अतुड्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुड्डत
अतुड्डेताम्
अतुड्डन्त
मध्यम
अतुड्डथाः
अतुड्डेथाम्
अतुड्डध्वम्
उत्तम
अतुड्डे
अतुड्डावहि
अतुड्डामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुड्ड्यत
अतुड्ड्येताम्
अतुड्ड्यन्त
मध्यम
अतुड्ड्यथाः
अतुड्ड्येथाम्
अतुड्ड्यध्वम्
उत्तम
अतुड्ड्ये
अतुड्ड्यावहि
अतुड्ड्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्डेत्
तुड्डेताम्
तुड्डेयुः
मध्यम
तुड्डेः
तुड्डेतम्
तुड्डेत
उत्तम
तुड्डेयम्
तुड्डेव
तुड्डेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुड्डेत
तुड्डेयाताम्
तुड्डेरन्
मध्यम
तुड्डेथाः
तुड्डेयाथाम्
तुड्डेध्वम्
उत्तम
तुड्डेय
तुड्डेवहि
तुड्डेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुड्ड्येत
तुड्ड्येयाताम्
तुड्ड्येरन्
मध्यम
तुड्ड्येथाः
तुड्ड्येयाथाम्
तुड्ड्येध्वम्
उत्तम
तुड्ड्येय
तुड्ड्येवहि
तुड्ड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्डतु
तुड्डताम्
तुड्डन्तु
मध्यम
तुड्ड
तुड्डतम्
तुड्डत
उत्तम
तुड्डानि
तुड्डाव
तुड्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुड्डताम्
तुड्डेताम्
तुड्डन्ताम्
मध्यम
तुड्डस्व
तुड्डेथाम्
तुड्डध्वम्
उत्तम
तुड्डै
तुड्डावहै
तुड्डामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुड्ड्यताम्
तुड्ड्येताम्
तुड्ड्यन्ताम्
मध्यम
तुड्ड्यस्व
तुड्ड्येथाम्
तुड्ड्यध्वम्
उत्तम
तुड्ड्यै
तुड्ड्यावहै
तुड्ड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्डिष्यति
तुड्डिष्यतः
तुड्डिष्यन्ति
मध्यम
तुड्डिष्यसि
तुड्डिष्यथः
तुड्डिष्यथ
उत्तम
तुड्डिष्यामि
तुड्डिष्यावः
तुड्डिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुड्डिष्यते
तुड्डिष्येते
तुड्डिष्यन्ते
मध्यम
तुड्डिष्यसे
तुड्डिष्येथे
तुड्डिष्यध्वे
उत्तम
तुड्डिष्ये
तुड्डिष्यावहे
तुड्डिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्डिता
तुड्डितारौ
तुड्डितारः
मध्यम
तुड्डितासि
तुड्डितास्थः
तुड्डितास्थ
उत्तम
तुड्डितास्मि
तुड्डितास्वः
तुड्डितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतुड्ड
तुतुड्डतुः
तुतुड्डुः
मध्यम
तुतुड्डिथ
तुतुड्डथुः
तुतुड्ड
उत्तम
तुतुड्ड
तुतुड्डिव
तुतुड्डिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुड्डे
तुतुड्डाते
तुतुड्डिरे
मध्यम
तुतुड्डिषे
तुतुड्डाथे
तुतुड्डिध्वे
उत्तम
तुतुड्डे
तुतुड्डिवहे
तुतुड्डिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुड्ड्यात्
तुड्ड्यास्ताम्
तुड्ड्यासुः
मध्यम
तुड्ड्याः
तुड्ड्यास्तम्
तुड्ड्यास्त
उत्तम
तुड्ड्यासम्
तुड्ड्यास्व
तुड्ड्यास्म
कृदन्त
क्त
तुड्डित
m.
n.
तुड्डिता
f.
क्तवतु
तुड्डितवत्
m.
n.
तुड्डितवती
f.
शतृ
तुड्डत्
m.
n.
तुड्डन्ती
f.
शानच्
तुड्डमान
m.
n.
तुड्डमाना
f.
शानच् कर्मणि
तुड्ड्यमान
m.
n.
तुड्ड्यमाना
f.
लुडादेश पर
तुड्डिष्यत्
m.
n.
तुड्डिष्यन्ती
f.
लुडादेश आत्म
तुड्डिष्यमाण
m.
n.
तुड्डिष्यमाणा
f.
तव्य
तुड्डितव्य
m.
n.
तुड्डितव्या
f.
यत्
तुड्ड्य
m.
n.
तुड्ड्या
f.
अनीयर्
तुड्डनीय
m.
n.
तुड्डनीया
f.
लिडादेश पर
तुतुड्ड्वस्
m.
n.
तुतुड्डुषी
f.
लिडादेश आत्म
तुतुड्डान
m.
n.
तुतुड्डाना
f.
अव्यय
तुमुन्
तुड्डितुम्
क्त्वा
तुड्डित्वा
ल्यप्
॰तुड्ड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023