Declension table of ?tuḍḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetuḍḍiṣyamāṇaḥ tuḍḍiṣyamāṇau tuḍḍiṣyamāṇāḥ
Vocativetuḍḍiṣyamāṇa tuḍḍiṣyamāṇau tuḍḍiṣyamāṇāḥ
Accusativetuḍḍiṣyamāṇam tuḍḍiṣyamāṇau tuḍḍiṣyamāṇān
Instrumentaltuḍḍiṣyamāṇena tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇaiḥ tuḍḍiṣyamāṇebhiḥ
Dativetuḍḍiṣyamāṇāya tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇebhyaḥ
Ablativetuḍḍiṣyamāṇāt tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇebhyaḥ
Genitivetuḍḍiṣyamāṇasya tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇānām
Locativetuḍḍiṣyamāṇe tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇeṣu

Compound tuḍḍiṣyamāṇa -

Adverb -tuḍḍiṣyamāṇam -tuḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria