Declension table of ?tutuḍḍāna

Deva

MasculineSingularDualPlural
Nominativetutuḍḍānaḥ tutuḍḍānau tutuḍḍānāḥ
Vocativetutuḍḍāna tutuḍḍānau tutuḍḍānāḥ
Accusativetutuḍḍānam tutuḍḍānau tutuḍḍānān
Instrumentaltutuḍḍānena tutuḍḍānābhyām tutuḍḍānaiḥ tutuḍḍānebhiḥ
Dativetutuḍḍānāya tutuḍḍānābhyām tutuḍḍānebhyaḥ
Ablativetutuḍḍānāt tutuḍḍānābhyām tutuḍḍānebhyaḥ
Genitivetutuḍḍānasya tutuḍḍānayoḥ tutuḍḍānānām
Locativetutuḍḍāne tutuḍḍānayoḥ tutuḍḍāneṣu

Compound tutuḍḍāna -

Adverb -tutuḍḍānam -tutuḍḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria