Conjugation tables of sthag

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststhagāmi sthagāvaḥ sthagāmaḥ
Secondsthagasi sthagathaḥ sthagatha
Thirdsthagati sthagataḥ sthaganti


PassiveSingularDualPlural
Firststhagye sthagyāvahe sthagyāmahe
Secondsthagyase sthagyethe sthagyadhve
Thirdsthagyate sthagyete sthagyante


Imperfect

ActiveSingularDualPlural
Firstasthagam asthagāva asthagāma
Secondasthagaḥ asthagatam asthagata
Thirdasthagat asthagatām asthagan


PassiveSingularDualPlural
Firstasthagye asthagyāvahi asthagyāmahi
Secondasthagyathāḥ asthagyethām asthagyadhvam
Thirdasthagyata asthagyetām asthagyanta


Optative

ActiveSingularDualPlural
Firststhageyam sthageva sthagema
Secondsthageḥ sthagetam sthageta
Thirdsthaget sthagetām sthageyuḥ


PassiveSingularDualPlural
Firststhagyeya sthagyevahi sthagyemahi
Secondsthagyethāḥ sthagyeyāthām sthagyedhvam
Thirdsthagyeta sthagyeyātām sthagyeran


Imperative

ActiveSingularDualPlural
Firststhagāni sthagāva sthagāma
Secondsthaga sthagatam sthagata
Thirdsthagatu sthagatām sthagantu


PassiveSingularDualPlural
Firststhagyai sthagyāvahai sthagyāmahai
Secondsthagyasva sthagyethām sthagyadhvam
Thirdsthagyatām sthagyetām sthagyantām


Future

ActiveSingularDualPlural
Firststhagiṣyāmi sthagiṣyāvaḥ sthagiṣyāmaḥ
Secondsthagiṣyasi sthagiṣyathaḥ sthagiṣyatha
Thirdsthagiṣyati sthagiṣyataḥ sthagiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firststhagitāsmi sthagitāsvaḥ sthagitāsmaḥ
Secondsthagitāsi sthagitāsthaḥ sthagitāstha
Thirdsthagitā sthagitārau sthagitāraḥ


Perfect

ActiveSingularDualPlural
Firsttasthāga tasthaga tasthagiva tasthagima
Secondtasthagitha tasthagathuḥ tasthaga
Thirdtasthāga tasthagatuḥ tasthaguḥ


Benedictive

ActiveSingularDualPlural
Firststhagyāsam sthagyāsva sthagyāsma
Secondsthagyāḥ sthagyāstam sthagyāsta
Thirdsthagyāt sthagyāstām sthagyāsuḥ

Participles

Past Passive Participle
sthagita m. n. sthagitā f.

Past Active Participle
sthagitavat m. n. sthagitavatī f.

Present Active Participle
sthagat m. n. sthagantī f.

Present Passive Participle
sthagyamāna m. n. sthagyamānā f.

Future Active Participle
sthagiṣyat m. n. sthagiṣyantī f.

Future Passive Participle
sthagitavya m. n. sthagitavyā f.

Future Passive Participle
sthāgya m. n. sthāgyā f.

Future Passive Participle
sthaganīya m. n. sthaganīyā f.

Perfect Active Participle
tasthagvas m. n. tasthaguṣī f.

Indeclinable forms

Infinitive
sthagitum

Absolutive
sthagitvā

Absolutive
-sthagya

Causative Conjugation

Present

ActiveSingularDualPlural
Firststhagayāmi sthagayāvaḥ sthagayāmaḥ
Secondsthagayasi sthagayathaḥ sthagayatha
Thirdsthagayati sthagayataḥ sthagayanti


MiddleSingularDualPlural
Firststhagaye sthagayāvahe sthagayāmahe
Secondsthagayase sthagayethe sthagayadhve
Thirdsthagayate sthagayete sthagayante


PassiveSingularDualPlural
Firststhagye sthagyāvahe sthagyāmahe
Secondsthagyase sthagyethe sthagyadhve
Thirdsthagyate sthagyete sthagyante


Imperfect

ActiveSingularDualPlural
Firstasthagayam asthagayāva asthagayāma
Secondasthagayaḥ asthagayatam asthagayata
Thirdasthagayat asthagayatām asthagayan


MiddleSingularDualPlural
Firstasthagaye asthagayāvahi asthagayāmahi
Secondasthagayathāḥ asthagayethām asthagayadhvam
Thirdasthagayata asthagayetām asthagayanta


PassiveSingularDualPlural
Firstasthagye asthagyāvahi asthagyāmahi
Secondasthagyathāḥ asthagyethām asthagyadhvam
Thirdasthagyata asthagyetām asthagyanta


Optative

ActiveSingularDualPlural
Firststhagayeyam sthagayeva sthagayema
Secondsthagayeḥ sthagayetam sthagayeta
Thirdsthagayet sthagayetām sthagayeyuḥ


MiddleSingularDualPlural
Firststhagayeya sthagayevahi sthagayemahi
Secondsthagayethāḥ sthagayeyāthām sthagayedhvam
Thirdsthagayeta sthagayeyātām sthagayeran


PassiveSingularDualPlural
Firststhagyeya sthagyevahi sthagyemahi
Secondsthagyethāḥ sthagyeyāthām sthagyedhvam
Thirdsthagyeta sthagyeyātām sthagyeran


Imperative

ActiveSingularDualPlural
Firststhagayāni sthagayāva sthagayāma
Secondsthagaya sthagayatam sthagayata
Thirdsthagayatu sthagayatām sthagayantu


MiddleSingularDualPlural
Firststhagayai sthagayāvahai sthagayāmahai
Secondsthagayasva sthagayethām sthagayadhvam
Thirdsthagayatām sthagayetām sthagayantām


PassiveSingularDualPlural
Firststhagyai sthagyāvahai sthagyāmahai
Secondsthagyasva sthagyethām sthagyadhvam
Thirdsthagyatām sthagyetām sthagyantām


Future

ActiveSingularDualPlural
Firststhagayiṣyāmi sthagayiṣyāvaḥ sthagayiṣyāmaḥ
Secondsthagayiṣyasi sthagayiṣyathaḥ sthagayiṣyatha
Thirdsthagayiṣyati sthagayiṣyataḥ sthagayiṣyanti


MiddleSingularDualPlural
Firststhagayiṣye sthagayiṣyāvahe sthagayiṣyāmahe
Secondsthagayiṣyase sthagayiṣyethe sthagayiṣyadhve
Thirdsthagayiṣyate sthagayiṣyete sthagayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststhagayitāsmi sthagayitāsvaḥ sthagayitāsmaḥ
Secondsthagayitāsi sthagayitāsthaḥ sthagayitāstha
Thirdsthagayitā sthagayitārau sthagayitāraḥ

Participles

Past Passive Participle
sthagita m. n. sthagitā f.

Past Active Participle
sthagitavat m. n. sthagitavatī f.

Present Active Participle
sthagayat m. n. sthagayantī f.

Present Middle Participle
sthagayamāna m. n. sthagayamānā f.

Present Passive Participle
sthagyamāna m. n. sthagyamānā f.

Future Active Participle
sthagayiṣyat m. n. sthagayiṣyantī f.

Future Middle Participle
sthagayiṣyamāṇa m. n. sthagayiṣyamāṇā f.

Future Passive Participle
sthagya m. n. sthagyā f.

Future Passive Participle
sthaganīya m. n. sthaganīyā f.

Future Passive Participle
sthagayitavya m. n. sthagayitavyā f.

Indeclinable forms

Infinitive
sthagayitum

Absolutive
sthagayitvā

Absolutive
-sthagya

Periphrastic Perfect
sthagayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria