Declension table of ?sthagitavyā

Deva

FeminineSingularDualPlural
Nominativesthagitavyā sthagitavye sthagitavyāḥ
Vocativesthagitavye sthagitavye sthagitavyāḥ
Accusativesthagitavyām sthagitavye sthagitavyāḥ
Instrumentalsthagitavyayā sthagitavyābhyām sthagitavyābhiḥ
Dativesthagitavyāyai sthagitavyābhyām sthagitavyābhyaḥ
Ablativesthagitavyāyāḥ sthagitavyābhyām sthagitavyābhyaḥ
Genitivesthagitavyāyāḥ sthagitavyayoḥ sthagitavyānām
Locativesthagitavyāyām sthagitavyayoḥ sthagitavyāsu

Adverb -sthagitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria