Declension table of ?sthagantī

Deva

FeminineSingularDualPlural
Nominativesthagantī sthagantyau sthagantyaḥ
Vocativesthaganti sthagantyau sthagantyaḥ
Accusativesthagantīm sthagantyau sthagantīḥ
Instrumentalsthagantyā sthagantībhyām sthagantībhiḥ
Dativesthagantyai sthagantībhyām sthagantībhyaḥ
Ablativesthagantyāḥ sthagantībhyām sthagantībhyaḥ
Genitivesthagantyāḥ sthagantyoḥ sthagantīnām
Locativesthagantyām sthagantyoḥ sthagantīṣu

Compound sthaganti - sthagantī -

Adverb -sthaganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria