Declension table of ?sthagitavya

Deva

MasculineSingularDualPlural
Nominativesthagitavyaḥ sthagitavyau sthagitavyāḥ
Vocativesthagitavya sthagitavyau sthagitavyāḥ
Accusativesthagitavyam sthagitavyau sthagitavyān
Instrumentalsthagitavyena sthagitavyābhyām sthagitavyaiḥ sthagitavyebhiḥ
Dativesthagitavyāya sthagitavyābhyām sthagitavyebhyaḥ
Ablativesthagitavyāt sthagitavyābhyām sthagitavyebhyaḥ
Genitivesthagitavyasya sthagitavyayoḥ sthagitavyānām
Locativesthagitavye sthagitavyayoḥ sthagitavyeṣu

Compound sthagitavya -

Adverb -sthagitavyam -sthagitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria