Declension table of ?sthāgya

Deva

MasculineSingularDualPlural
Nominativesthāgyaḥ sthāgyau sthāgyāḥ
Vocativesthāgya sthāgyau sthāgyāḥ
Accusativesthāgyam sthāgyau sthāgyān
Instrumentalsthāgyena sthāgyābhyām sthāgyaiḥ sthāgyebhiḥ
Dativesthāgyāya sthāgyābhyām sthāgyebhyaḥ
Ablativesthāgyāt sthāgyābhyām sthāgyebhyaḥ
Genitivesthāgyasya sthāgyayoḥ sthāgyānām
Locativesthāgye sthāgyayoḥ sthāgyeṣu

Compound sthāgya -

Adverb -sthāgyam -sthāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria