Declension table of ?sthagayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesthagayiṣyamāṇā sthagayiṣyamāṇe sthagayiṣyamāṇāḥ
Vocativesthagayiṣyamāṇe sthagayiṣyamāṇe sthagayiṣyamāṇāḥ
Accusativesthagayiṣyamāṇām sthagayiṣyamāṇe sthagayiṣyamāṇāḥ
Instrumentalsthagayiṣyamāṇayā sthagayiṣyamāṇābhyām sthagayiṣyamāṇābhiḥ
Dativesthagayiṣyamāṇāyai sthagayiṣyamāṇābhyām sthagayiṣyamāṇābhyaḥ
Ablativesthagayiṣyamāṇāyāḥ sthagayiṣyamāṇābhyām sthagayiṣyamāṇābhyaḥ
Genitivesthagayiṣyamāṇāyāḥ sthagayiṣyamāṇayoḥ sthagayiṣyamāṇānām
Locativesthagayiṣyamāṇāyām sthagayiṣyamāṇayoḥ sthagayiṣyamāṇāsu

Adverb -sthagayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria