Declension table of ?sthaganīya

Deva

NeuterSingularDualPlural
Nominativesthaganīyam sthaganīye sthaganīyāni
Vocativesthaganīya sthaganīye sthaganīyāni
Accusativesthaganīyam sthaganīye sthaganīyāni
Instrumentalsthaganīyena sthaganīyābhyām sthaganīyaiḥ
Dativesthaganīyāya sthaganīyābhyām sthaganīyebhyaḥ
Ablativesthaganīyāt sthaganīyābhyām sthaganīyebhyaḥ
Genitivesthaganīyasya sthaganīyayoḥ sthaganīyānām
Locativesthaganīye sthaganīyayoḥ sthaganīyeṣu

Compound sthaganīya -

Adverb -sthaganīyam -sthaganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria