Declension table of ?sthagayamāna

Deva

MasculineSingularDualPlural
Nominativesthagayamānaḥ sthagayamānau sthagayamānāḥ
Vocativesthagayamāna sthagayamānau sthagayamānāḥ
Accusativesthagayamānam sthagayamānau sthagayamānān
Instrumentalsthagayamānena sthagayamānābhyām sthagayamānaiḥ sthagayamānebhiḥ
Dativesthagayamānāya sthagayamānābhyām sthagayamānebhyaḥ
Ablativesthagayamānāt sthagayamānābhyām sthagayamānebhyaḥ
Genitivesthagayamānasya sthagayamānayoḥ sthagayamānānām
Locativesthagayamāne sthagayamānayoḥ sthagayamāneṣu

Compound sthagayamāna -

Adverb -sthagayamānam -sthagayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria