तिङन्तावली स्थग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्थगति स्थगतः स्थगन्ति
मध्यमस्थगसि स्थगथः स्थगथ
उत्तमस्थगामि स्थगावः स्थगामः


कर्मणिएकद्विबहु
प्रथमस्थग्यते स्थग्येते स्थग्यन्ते
मध्यमस्थग्यसे स्थग्येथे स्थग्यध्वे
उत्तमस्थग्ये स्थग्यावहे स्थग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थगत् अस्थगताम् अस्थगन्
मध्यमअस्थगः अस्थगतम् अस्थगत
उत्तमअस्थगम् अस्थगाव अस्थगाम


कर्मणिएकद्विबहु
प्रथमअस्थग्यत अस्थग्येताम् अस्थग्यन्त
मध्यमअस्थग्यथाः अस्थग्येथाम् अस्थग्यध्वम्
उत्तमअस्थग्ये अस्थग्यावहि अस्थग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थगेत् स्थगेताम् स्थगेयुः
मध्यमस्थगेः स्थगेतम् स्थगेत
उत्तमस्थगेयम् स्थगेव स्थगेम


कर्मणिएकद्विबहु
प्रथमस्थग्येत स्थग्येयाताम् स्थग्येरन्
मध्यमस्थग्येथाः स्थग्येयाथाम् स्थग्येध्वम्
उत्तमस्थग्येय स्थग्येवहि स्थग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्थगतु स्थगताम् स्थगन्तु
मध्यमस्थग स्थगतम् स्थगत
उत्तमस्थगानि स्थगाव स्थगाम


कर्मणिएकद्विबहु
प्रथमस्थग्यताम् स्थग्येताम् स्थग्यन्ताम्
मध्यमस्थग्यस्व स्थग्येथाम् स्थग्यध्वम्
उत्तमस्थग्यै स्थग्यावहै स्थग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थगिष्यति स्थगिष्यतः स्थगिष्यन्ति
मध्यमस्थगिष्यसि स्थगिष्यथः स्थगिष्यथ
उत्तमस्थगिष्यामि स्थगिष्यावः स्थगिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थगिता स्थगितारौ स्थगितारः
मध्यमस्थगितासि स्थगितास्थः स्थगितास्थ
उत्तमस्थगितास्मि स्थगितास्वः स्थगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्थाग तस्थगतुः तस्थगुः
मध्यमतस्थगिथ तस्थगथुः तस्थग
उत्तमतस्थाग तस्थग तस्थगिव तस्थगिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थग्यात् स्थग्यास्ताम् स्थग्यासुः
मध्यमस्थग्याः स्थग्यास्तम् स्थग्यास्त
उत्तमस्थग्यासम् स्थग्यास्व स्थग्यास्म

कृदन्त

क्त
स्थगित m. n. स्थगिता f.

क्तवतु
स्थगितवत् m. n. स्थगितवती f.

शतृ
स्थगत् m. n. स्थगन्ती f.

शानच् कर्मणि
स्थग्यमान m. n. स्थग्यमाना f.

लुडादेश पर
स्थगिष्यत् m. n. स्थगिष्यन्ती f.

तव्य
स्थगितव्य m. n. स्थगितव्या f.

यत्
स्थाग्य m. n. स्थाग्या f.

अनीयर्
स्थगनीय m. n. स्थगनीया f.

लिडादेश पर
तस्थग्वस् m. n. तस्थगुषी f.

अव्यय

तुमुन्
स्थगितुम्

क्त्वा
स्थगित्वा

ल्यप्
॰स्थग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्थगयति स्थगयतः स्थगयन्ति
मध्यमस्थगयसि स्थगयथः स्थगयथ
उत्तमस्थगयामि स्थगयावः स्थगयामः


आत्मनेपदेएकद्विबहु
प्रथमस्थगयते स्थगयेते स्थगयन्ते
मध्यमस्थगयसे स्थगयेथे स्थगयध्वे
उत्तमस्थगये स्थगयावहे स्थगयामहे


कर्मणिएकद्विबहु
प्रथमस्थग्यते स्थग्येते स्थग्यन्ते
मध्यमस्थग्यसे स्थग्येथे स्थग्यध्वे
उत्तमस्थग्ये स्थग्यावहे स्थग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थगयत् अस्थगयताम् अस्थगयन्
मध्यमअस्थगयः अस्थगयतम् अस्थगयत
उत्तमअस्थगयम् अस्थगयाव अस्थगयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्थगयत अस्थगयेताम् अस्थगयन्त
मध्यमअस्थगयथाः अस्थगयेथाम् अस्थगयध्वम्
उत्तमअस्थगये अस्थगयावहि अस्थगयामहि


कर्मणिएकद्विबहु
प्रथमअस्थग्यत अस्थग्येताम् अस्थग्यन्त
मध्यमअस्थग्यथाः अस्थग्येथाम् अस्थग्यध्वम्
उत्तमअस्थग्ये अस्थग्यावहि अस्थग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थगयेत् स्थगयेताम् स्थगयेयुः
मध्यमस्थगयेः स्थगयेतम् स्थगयेत
उत्तमस्थगयेयम् स्थगयेव स्थगयेम


आत्मनेपदेएकद्विबहु
प्रथमस्थगयेत स्थगयेयाताम् स्थगयेरन्
मध्यमस्थगयेथाः स्थगयेयाथाम् स्थगयेध्वम्
उत्तमस्थगयेय स्थगयेवहि स्थगयेमहि


कर्मणिएकद्विबहु
प्रथमस्थग्येत स्थग्येयाताम् स्थग्येरन्
मध्यमस्थग्येथाः स्थग्येयाथाम् स्थग्येध्वम्
उत्तमस्थग्येय स्थग्येवहि स्थग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्थगयतु स्थगयताम् स्थगयन्तु
मध्यमस्थगय स्थगयतम् स्थगयत
उत्तमस्थगयानि स्थगयाव स्थगयाम


आत्मनेपदेएकद्विबहु
प्रथमस्थगयताम् स्थगयेताम् स्थगयन्ताम्
मध्यमस्थगयस्व स्थगयेथाम् स्थगयध्वम्
उत्तमस्थगयै स्थगयावहै स्थगयामहै


कर्मणिएकद्विबहु
प्रथमस्थग्यताम् स्थग्येताम् स्थग्यन्ताम्
मध्यमस्थग्यस्व स्थग्येथाम् स्थग्यध्वम्
उत्तमस्थग्यै स्थग्यावहै स्थग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थगयिष्यति स्थगयिष्यतः स्थगयिष्यन्ति
मध्यमस्थगयिष्यसि स्थगयिष्यथः स्थगयिष्यथ
उत्तमस्थगयिष्यामि स्थगयिष्यावः स्थगयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्थगयिष्यते स्थगयिष्येते स्थगयिष्यन्ते
मध्यमस्थगयिष्यसे स्थगयिष्येथे स्थगयिष्यध्वे
उत्तमस्थगयिष्ये स्थगयिष्यावहे स्थगयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थगयिता स्थगयितारौ स्थगयितारः
मध्यमस्थगयितासि स्थगयितास्थः स्थगयितास्थ
उत्तमस्थगयितास्मि स्थगयितास्वः स्थगयितास्मः

कृदन्त

क्त
स्थगित m. n. स्थगिता f.

क्तवतु
स्थगितवत् m. n. स्थगितवती f.

शतृ
स्थगयत् m. n. स्थगयन्ती f.

शानच्
स्थगयमान m. n. स्थगयमाना f.

शानच् कर्मणि
स्थग्यमान m. n. स्थग्यमाना f.

लुडादेश पर
स्थगयिष्यत् m. n. स्थगयिष्यन्ती f.

लुडादेश आत्म
स्थगयिष्यमाण m. n. स्थगयिष्यमाणा f.

यत्
स्थग्य m. n. स्थग्या f.

अनीयर्
स्थगनीय m. n. स्थगनीया f.

तव्य
स्थगयितव्य m. n. स्थगयितव्या f.

अव्यय

तुमुन्
स्थगयितुम्

क्त्वा
स्थगयित्वा

ल्यप्
॰स्थग्य

लिट्
स्थगयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria