तिङन्तावली
स्थग्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगति
स्थगतः
स्थगन्ति
मध्यम
स्थगसि
स्थगथः
स्थगथ
उत्तम
स्थगामि
स्थगावः
स्थगामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्यते
स्थग्येते
स्थग्यन्ते
मध्यम
स्थग्यसे
स्थग्येथे
स्थग्यध्वे
उत्तम
स्थग्ये
स्थग्यावहे
स्थग्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्थगत्
अस्थगताम्
अस्थगन्
मध्यम
अस्थगः
अस्थगतम्
अस्थगत
उत्तम
अस्थगम्
अस्थगाव
अस्थगाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्थग्यत
अस्थग्येताम्
अस्थग्यन्त
मध्यम
अस्थग्यथाः
अस्थग्येथाम्
अस्थग्यध्वम्
उत्तम
अस्थग्ये
अस्थग्यावहि
अस्थग्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगेत्
स्थगेताम्
स्थगेयुः
मध्यम
स्थगेः
स्थगेतम्
स्थगेत
उत्तम
स्थगेयम्
स्थगेव
स्थगेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्येत
स्थग्येयाताम्
स्थग्येरन्
मध्यम
स्थग्येथाः
स्थग्येयाथाम्
स्थग्येध्वम्
उत्तम
स्थग्येय
स्थग्येवहि
स्थग्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगतु
स्थगताम्
स्थगन्तु
मध्यम
स्थग
स्थगतम्
स्थगत
उत्तम
स्थगानि
स्थगाव
स्थगाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्यताम्
स्थग्येताम्
स्थग्यन्ताम्
मध्यम
स्थग्यस्व
स्थग्येथाम्
स्थग्यध्वम्
उत्तम
स्थग्यै
स्थग्यावहै
स्थग्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगिष्यति
स्थगिष्यतः
स्थगिष्यन्ति
मध्यम
स्थगिष्यसि
स्थगिष्यथः
स्थगिष्यथ
उत्तम
स्थगिष्यामि
स्थगिष्यावः
स्थगिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगिता
स्थगितारौ
स्थगितारः
मध्यम
स्थगितासि
स्थगितास्थः
स्थगितास्थ
उत्तम
स्थगितास्मि
स्थगितास्वः
स्थगितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्थाग
तस्थगतुः
तस्थगुः
मध्यम
तस्थगिथ
तस्थगथुः
तस्थग
उत्तम
तस्थाग
तस्थग
तस्थगिव
तस्थगिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थग्यात्
स्थग्यास्ताम्
स्थग्यासुः
मध्यम
स्थग्याः
स्थग्यास्तम्
स्थग्यास्त
उत्तम
स्थग्यासम्
स्थग्यास्व
स्थग्यास्म
कृदन्त
क्त
स्थगित
m.
n.
स्थगिता
f.
क्तवतु
स्थगितवत्
m.
n.
स्थगितवती
f.
शतृ
स्थगत्
m.
n.
स्थगन्ती
f.
शानच् कर्मणि
स्थग्यमान
m.
n.
स्थग्यमाना
f.
लुडादेश पर
स्थगिष्यत्
m.
n.
स्थगिष्यन्ती
f.
तव्य
स्थगितव्य
m.
n.
स्थगितव्या
f.
यत्
स्थाग्य
m.
n.
स्थाग्या
f.
अनीयर्
स्थगनीय
m.
n.
स्थगनीया
f.
लिडादेश पर
तस्थग्वस्
m.
n.
तस्थगुषी
f.
अव्यय
तुमुन्
स्थगितुम्
क्त्वा
स्थगित्वा
ल्यप्
॰स्थग्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगयति
स्थगयतः
स्थगयन्ति
मध्यम
स्थगयसि
स्थगयथः
स्थगयथ
उत्तम
स्थगयामि
स्थगयावः
स्थगयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्थगयते
स्थगयेते
स्थगयन्ते
मध्यम
स्थगयसे
स्थगयेथे
स्थगयध्वे
उत्तम
स्थगये
स्थगयावहे
स्थगयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्यते
स्थग्येते
स्थग्यन्ते
मध्यम
स्थग्यसे
स्थग्येथे
स्थग्यध्वे
उत्तम
स्थग्ये
स्थग्यावहे
स्थग्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्थगयत्
अस्थगयताम्
अस्थगयन्
मध्यम
अस्थगयः
अस्थगयतम्
अस्थगयत
उत्तम
अस्थगयम्
अस्थगयाव
अस्थगयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्थगयत
अस्थगयेताम्
अस्थगयन्त
मध्यम
अस्थगयथाः
अस्थगयेथाम्
अस्थगयध्वम्
उत्तम
अस्थगये
अस्थगयावहि
अस्थगयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्थग्यत
अस्थग्येताम्
अस्थग्यन्त
मध्यम
अस्थग्यथाः
अस्थग्येथाम्
अस्थग्यध्वम्
उत्तम
अस्थग्ये
अस्थग्यावहि
अस्थग्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगयेत्
स्थगयेताम्
स्थगयेयुः
मध्यम
स्थगयेः
स्थगयेतम्
स्थगयेत
उत्तम
स्थगयेयम्
स्थगयेव
स्थगयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्थगयेत
स्थगयेयाताम्
स्थगयेरन्
मध्यम
स्थगयेथाः
स्थगयेयाथाम्
स्थगयेध्वम्
उत्तम
स्थगयेय
स्थगयेवहि
स्थगयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्येत
स्थग्येयाताम्
स्थग्येरन्
मध्यम
स्थग्येथाः
स्थग्येयाथाम्
स्थग्येध्वम्
उत्तम
स्थग्येय
स्थग्येवहि
स्थग्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगयतु
स्थगयताम्
स्थगयन्तु
मध्यम
स्थगय
स्थगयतम्
स्थगयत
उत्तम
स्थगयानि
स्थगयाव
स्थगयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्थगयताम्
स्थगयेताम्
स्थगयन्ताम्
मध्यम
स्थगयस्व
स्थगयेथाम्
स्थगयध्वम्
उत्तम
स्थगयै
स्थगयावहै
स्थगयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्थग्यताम्
स्थग्येताम्
स्थग्यन्ताम्
मध्यम
स्थग्यस्व
स्थग्येथाम्
स्थग्यध्वम्
उत्तम
स्थग्यै
स्थग्यावहै
स्थग्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगयिष्यति
स्थगयिष्यतः
स्थगयिष्यन्ति
मध्यम
स्थगयिष्यसि
स्थगयिष्यथः
स्थगयिष्यथ
उत्तम
स्थगयिष्यामि
स्थगयिष्यावः
स्थगयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्थगयिष्यते
स्थगयिष्येते
स्थगयिष्यन्ते
मध्यम
स्थगयिष्यसे
स्थगयिष्येथे
स्थगयिष्यध्वे
उत्तम
स्थगयिष्ये
स्थगयिष्यावहे
स्थगयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्थगयिता
स्थगयितारौ
स्थगयितारः
मध्यम
स्थगयितासि
स्थगयितास्थः
स्थगयितास्थ
उत्तम
स्थगयितास्मि
स्थगयितास्वः
स्थगयितास्मः
कृदन्त
क्त
स्थगित
m.
n.
स्थगिता
f.
क्तवतु
स्थगितवत्
m.
n.
स्थगितवती
f.
शतृ
स्थगयत्
m.
n.
स्थगयन्ती
f.
शानच्
स्थगयमान
m.
n.
स्थगयमाना
f.
शानच् कर्मणि
स्थग्यमान
m.
n.
स्थग्यमाना
f.
लुडादेश पर
स्थगयिष्यत्
m.
n.
स्थगयिष्यन्ती
f.
लुडादेश आत्म
स्थगयिष्यमाण
m.
n.
स्थगयिष्यमाणा
f.
यत्
स्थग्य
m.
n.
स्थग्या
f.
अनीयर्
स्थगनीय
m.
n.
स्थगनीया
f.
तव्य
स्थगयितव्य
m.
n.
स्थगयितव्या
f.
अव्यय
तुमुन्
स्थगयितुम्
क्त्वा
स्थगयित्वा
ल्यप्
॰स्थग्य
लिट्
स्थगयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024