Declension table of ?sthagayitavyā

Deva

FeminineSingularDualPlural
Nominativesthagayitavyā sthagayitavye sthagayitavyāḥ
Vocativesthagayitavye sthagayitavye sthagayitavyāḥ
Accusativesthagayitavyām sthagayitavye sthagayitavyāḥ
Instrumentalsthagayitavyayā sthagayitavyābhyām sthagayitavyābhiḥ
Dativesthagayitavyāyai sthagayitavyābhyām sthagayitavyābhyaḥ
Ablativesthagayitavyāyāḥ sthagayitavyābhyām sthagayitavyābhyaḥ
Genitivesthagayitavyāyāḥ sthagayitavyayoḥ sthagayitavyānām
Locativesthagayitavyāyām sthagayitavyayoḥ sthagayitavyāsu

Adverb -sthagayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria