Declension table of ?sthagyamāna

Deva

NeuterSingularDualPlural
Nominativesthagyamānam sthagyamāne sthagyamānāni
Vocativesthagyamāna sthagyamāne sthagyamānāni
Accusativesthagyamānam sthagyamāne sthagyamānāni
Instrumentalsthagyamānena sthagyamānābhyām sthagyamānaiḥ
Dativesthagyamānāya sthagyamānābhyām sthagyamānebhyaḥ
Ablativesthagyamānāt sthagyamānābhyām sthagyamānebhyaḥ
Genitivesthagyamānasya sthagyamānayoḥ sthagyamānānām
Locativesthagyamāne sthagyamānayoḥ sthagyamāneṣu

Compound sthagyamāna -

Adverb -sthagyamānam -sthagyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria