Declension table of ?tasthaguṣī

Deva

FeminineSingularDualPlural
Nominativetasthaguṣī tasthaguṣyau tasthaguṣyaḥ
Vocativetasthaguṣi tasthaguṣyau tasthaguṣyaḥ
Accusativetasthaguṣīm tasthaguṣyau tasthaguṣīḥ
Instrumentaltasthaguṣyā tasthaguṣībhyām tasthaguṣībhiḥ
Dativetasthaguṣyai tasthaguṣībhyām tasthaguṣībhyaḥ
Ablativetasthaguṣyāḥ tasthaguṣībhyām tasthaguṣībhyaḥ
Genitivetasthaguṣyāḥ tasthaguṣyoḥ tasthaguṣīṇām
Locativetasthaguṣyām tasthaguṣyoḥ tasthaguṣīṣu

Compound tasthaguṣi - tasthaguṣī -

Adverb -tasthaguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria