Conjugation tables of skhal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskhalāmi skhalāvaḥ skhalāmaḥ
Secondskhalasi skhalathaḥ skhalatha
Thirdskhalati skhalataḥ skhalanti


PassiveSingularDualPlural
Firstskhalye skhalyāvahe skhalyāmahe
Secondskhalyase skhalyethe skhalyadhve
Thirdskhalyate skhalyete skhalyante


Imperfect

ActiveSingularDualPlural
Firstaskhalam askhalāva askhalāma
Secondaskhalaḥ askhalatam askhalata
Thirdaskhalat askhalatām askhalan


PassiveSingularDualPlural
Firstaskhalye askhalyāvahi askhalyāmahi
Secondaskhalyathāḥ askhalyethām askhalyadhvam
Thirdaskhalyata askhalyetām askhalyanta


Optative

ActiveSingularDualPlural
Firstskhaleyam skhaleva skhalema
Secondskhaleḥ skhaletam skhaleta
Thirdskhalet skhaletām skhaleyuḥ


PassiveSingularDualPlural
Firstskhalyeya skhalyevahi skhalyemahi
Secondskhalyethāḥ skhalyeyāthām skhalyedhvam
Thirdskhalyeta skhalyeyātām skhalyeran


Imperative

ActiveSingularDualPlural
Firstskhalāni skhalāva skhalāma
Secondskhala skhalatam skhalata
Thirdskhalatu skhalatām skhalantu


PassiveSingularDualPlural
Firstskhalyai skhalyāvahai skhalyāmahai
Secondskhalyasva skhalyethām skhalyadhvam
Thirdskhalyatām skhalyetām skhalyantām


Future

ActiveSingularDualPlural
Firstskhaliṣyāmi skhaliṣyāvaḥ skhaliṣyāmaḥ
Secondskhaliṣyasi skhaliṣyathaḥ skhaliṣyatha
Thirdskhaliṣyati skhaliṣyataḥ skhaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstskhalitāsmi skhalitāsvaḥ skhalitāsmaḥ
Secondskhalitāsi skhalitāsthaḥ skhalitāstha
Thirdskhalitā skhalitārau skhalitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskhāla caskhala caskhaliva caskhalima
Secondcaskhalitha caskhalathuḥ caskhala
Thirdcaskhāla caskhalatuḥ caskhaluḥ


Aorist

ActiveSingularDualPlural
Firstaskhāliṣam askhāliṣva askhāliṣma
Secondaskhālīḥ askhāliṣṭam askhāliṣṭa
Thirdaskhālīt askhāliṣṭām askhāliṣuḥ


MiddleSingularDualPlural
Firstaskhaliṣi askhaliṣvahi askhaliṣmahi
Secondaskhaliṣṭhāḥ askhaliṣāthām askhalidhvam
Thirdaskhaliṣṭa askhaliṣātām askhaliṣata


Injunctive

ActiveSingularDualPlural
Firstskhāliṣam skhāliṣva skhāliṣma
Secondskhālīḥ skhāliṣṭam skhāliṣṭa
Thirdskhālīt skhāliṣṭām skhāliṣuḥ


MiddleSingularDualPlural
Firstskhaliṣi skhaliṣvahi skhaliṣmahi
Secondskhaliṣṭhāḥ skhaliṣāthām skhalidhvam
Thirdskhaliṣṭa skhaliṣātām skhaliṣata


Benedictive

ActiveSingularDualPlural
Firstskhalyāsam skhalyāsva skhalyāsma
Secondskhalyāḥ skhalyāstam skhalyāsta
Thirdskhalyāt skhalyāstām skhalyāsuḥ

Participles

Past Passive Participle
skhalita m. n. skhalitā f.

Past Active Participle
skhalitavat m. n. skhalitavatī f.

Present Active Participle
skhalat m. n. skhalantī f.

Present Passive Participle
skhalyamāna m. n. skhalyamānā f.

Future Active Participle
skhaliṣyat m. n. skhaliṣyantī f.

Future Passive Participle
skhalitavya m. n. skhalitavyā f.

Future Passive Participle
skhālya m. n. skhālyā f.

Future Passive Participle
skhalanīya m. n. skhalanīyā f.

Perfect Active Participle
caskhalvas m. n. caskhaluṣī f.

Indeclinable forms

Infinitive
skhalitum

Absolutive
skhalitvā

Absolutive
-skhalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstskhālayāmi skhalayāmi skhālayāvaḥ skhalayāvaḥ skhālayāmaḥ skhalayāmaḥ
Secondskhālayasi skhalayasi skhālayathaḥ skhalayathaḥ skhālayatha skhalayatha
Thirdskhālayati skhalayati skhālayataḥ skhalayataḥ skhālayanti skhalayanti


MiddleSingularDualPlural
Firstskhālaye skhalaye skhālayāvahe skhalayāvahe skhālayāmahe skhalayāmahe
Secondskhālayase skhalayase skhālayethe skhalayethe skhālayadhve skhalayadhve
Thirdskhālayate skhalayate skhālayete skhalayete skhālayante skhalayante


PassiveSingularDualPlural
Firstskhālye skhalye skhālyāvahe skhalyāvahe skhālyāmahe skhalyāmahe
Secondskhālyase skhalyase skhālyethe skhalyethe skhālyadhve skhalyadhve
Thirdskhālyate skhalyate skhālyete skhalyete skhālyante skhalyante


Imperfect

ActiveSingularDualPlural
Firstaskhālayam askhalayam askhālayāva askhalayāva askhālayāma askhalayāma
Secondaskhālayaḥ askhalayaḥ askhālayatam askhalayatam askhālayata askhalayata
Thirdaskhālayat askhalayat askhālayatām askhalayatām askhālayan askhalayan


MiddleSingularDualPlural
Firstaskhālaye askhalaye askhālayāvahi askhalayāvahi askhālayāmahi askhalayāmahi
Secondaskhālayathāḥ askhalayathāḥ askhālayethām askhalayethām askhālayadhvam askhalayadhvam
Thirdaskhālayata askhalayata askhālayetām askhalayetām askhālayanta askhalayanta


PassiveSingularDualPlural
Firstaskhālye askhalye askhālyāvahi askhalyāvahi askhālyāmahi askhalyāmahi
Secondaskhālyathāḥ askhalyathāḥ askhālyethām askhalyethām askhālyadhvam askhalyadhvam
Thirdaskhālyata askhalyata askhālyetām askhalyetām askhālyanta askhalyanta


Optative

ActiveSingularDualPlural
Firstskhālayeyam skhalayeyam skhālayeva skhalayeva skhālayema skhalayema
Secondskhālayeḥ skhalayeḥ skhālayetam skhalayetam skhālayeta skhalayeta
Thirdskhālayet skhalayet skhālayetām skhalayetām skhālayeyuḥ skhalayeyuḥ


MiddleSingularDualPlural
Firstskhālayeya skhalayeya skhālayevahi skhalayevahi skhālayemahi skhalayemahi
Secondskhālayethāḥ skhalayethāḥ skhālayeyāthām skhalayeyāthām skhālayedhvam skhalayedhvam
Thirdskhālayeta skhalayeta skhālayeyātām skhalayeyātām skhālayeran skhalayeran


PassiveSingularDualPlural
Firstskhālyeya skhalyeya skhālyevahi skhalyevahi skhālyemahi skhalyemahi
Secondskhālyethāḥ skhalyethāḥ skhālyeyāthām skhalyeyāthām skhālyedhvam skhalyedhvam
Thirdskhālyeta skhalyeta skhālyeyātām skhalyeyātām skhālyeran skhalyeran


Imperative

ActiveSingularDualPlural
Firstskhālayāni skhalayāni skhālayāva skhalayāva skhālayāma skhalayāma
Secondskhālaya skhalaya skhālayatam skhalayatam skhālayata skhalayata
Thirdskhālayatu skhalayatu skhālayatām skhalayatām skhālayantu skhalayantu


MiddleSingularDualPlural
Firstskhālayai skhalayai skhālayāvahai skhalayāvahai skhālayāmahai skhalayāmahai
Secondskhālayasva skhalayasva skhālayethām skhalayethām skhālayadhvam skhalayadhvam
Thirdskhālayatām skhalayatām skhālayetām skhalayetām skhālayantām skhalayantām


PassiveSingularDualPlural
Firstskhālyai skhalyai skhālyāvahai skhalyāvahai skhālyāmahai skhalyāmahai
Secondskhālyasva skhalyasva skhālyethām skhalyethām skhālyadhvam skhalyadhvam
Thirdskhālyatām skhalyatām skhālyetām skhalyetām skhālyantām skhalyantām


Future

ActiveSingularDualPlural
Firstskhālayiṣyāmi skhalayiṣyāmi skhālayiṣyāvaḥ skhalayiṣyāvaḥ skhālayiṣyāmaḥ skhalayiṣyāmaḥ
Secondskhālayiṣyasi skhalayiṣyasi skhālayiṣyathaḥ skhalayiṣyathaḥ skhālayiṣyatha skhalayiṣyatha
Thirdskhālayiṣyati skhalayiṣyati skhālayiṣyataḥ skhalayiṣyataḥ skhālayiṣyanti skhalayiṣyanti


MiddleSingularDualPlural
Firstskhālayiṣye skhalayiṣye skhālayiṣyāvahe skhalayiṣyāvahe skhālayiṣyāmahe skhalayiṣyāmahe
Secondskhālayiṣyase skhalayiṣyase skhālayiṣyethe skhalayiṣyethe skhālayiṣyadhve skhalayiṣyadhve
Thirdskhālayiṣyate skhalayiṣyate skhālayiṣyete skhalayiṣyete skhālayiṣyante skhalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskhālayitāsmi skhalayitāsmi skhālayitāsvaḥ skhalayitāsvaḥ skhālayitāsmaḥ skhalayitāsmaḥ
Secondskhālayitāsi skhalayitāsi skhālayitāsthaḥ skhalayitāsthaḥ skhālayitāstha skhalayitāstha
Thirdskhālayitā skhalayitā skhālayitārau skhalayitārau skhālayitāraḥ skhalayitāraḥ

Participles

Past Passive Participle
skhalita m. n. skhalitā f.

Past Passive Participle
skhālita m. n. skhālitā f.

Past Active Participle
skhālitavat m. n. skhālitavatī f.

Past Active Participle
skhalitavat m. n. skhalitavatī f.

Present Active Participle
skhalayat m. n. skhalayantī f.

Present Active Participle
skhālayat m. n. skhālayantī f.

Present Middle Participle
skhālayamāna m. n. skhālayamānā f.

Present Middle Participle
skhalayamāna m. n. skhalayamānā f.

Present Passive Participle
skhalyamāna m. n. skhalyamānā f.

Present Passive Participle
skhālyamāna m. n. skhālyamānā f.

Future Active Participle
skhālayiṣyat m. n. skhālayiṣyantī f.

Future Active Participle
skhalayiṣyat m. n. skhalayiṣyantī f.

Future Middle Participle
skhalayiṣyamāṇa m. n. skhalayiṣyamāṇā f.

Future Middle Participle
skhālayiṣyamāṇa m. n. skhālayiṣyamāṇā f.

Future Passive Participle
skhālya m. n. skhālyā f.

Future Passive Participle
skhālanīya m. n. skhālanīyā f.

Future Passive Participle
skhālayitavya m. n. skhālayitavyā f.

Future Passive Participle
skhalya m. n. skhalyā f.

Future Passive Participle
skhalanīya m. n. skhalanīyā f.

Future Passive Participle
skhalayitavya m. n. skhalayitavyā f.

Indeclinable forms

Infinitive
skhālayitum

Infinitive
skhalayitum

Absolutive
skhālayitvā

Absolutive
skhalayitvā

Absolutive
-skhālya

Absolutive
-skhalya

Periphrastic Perfect
skhālayām

Periphrastic Perfect
skhalayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria