Declension table of ?skhālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskhālayiṣyamāṇaḥ skhālayiṣyamāṇau skhālayiṣyamāṇāḥ
Vocativeskhālayiṣyamāṇa skhālayiṣyamāṇau skhālayiṣyamāṇāḥ
Accusativeskhālayiṣyamāṇam skhālayiṣyamāṇau skhālayiṣyamāṇān
Instrumentalskhālayiṣyamāṇena skhālayiṣyamāṇābhyām skhālayiṣyamāṇaiḥ skhālayiṣyamāṇebhiḥ
Dativeskhālayiṣyamāṇāya skhālayiṣyamāṇābhyām skhālayiṣyamāṇebhyaḥ
Ablativeskhālayiṣyamāṇāt skhālayiṣyamāṇābhyām skhālayiṣyamāṇebhyaḥ
Genitiveskhālayiṣyamāṇasya skhālayiṣyamāṇayoḥ skhālayiṣyamāṇānām
Locativeskhālayiṣyamāṇe skhālayiṣyamāṇayoḥ skhālayiṣyamāṇeṣu

Compound skhālayiṣyamāṇa -

Adverb -skhālayiṣyamāṇam -skhālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria