Declension table of ?skhālyamāna

Deva

MasculineSingularDualPlural
Nominativeskhālyamānaḥ skhālyamānau skhālyamānāḥ
Vocativeskhālyamāna skhālyamānau skhālyamānāḥ
Accusativeskhālyamānam skhālyamānau skhālyamānān
Instrumentalskhālyamānena skhālyamānābhyām skhālyamānaiḥ skhālyamānebhiḥ
Dativeskhālyamānāya skhālyamānābhyām skhālyamānebhyaḥ
Ablativeskhālyamānāt skhālyamānābhyām skhālyamānebhyaḥ
Genitiveskhālyamānasya skhālyamānayoḥ skhālyamānānām
Locativeskhālyamāne skhālyamānayoḥ skhālyamāneṣu

Compound skhālyamāna -

Adverb -skhālyamānam -skhālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria