Declension table of ?skhalyamāna

Deva

NeuterSingularDualPlural
Nominativeskhalyamānam skhalyamāne skhalyamānāni
Vocativeskhalyamāna skhalyamāne skhalyamānāni
Accusativeskhalyamānam skhalyamāne skhalyamānāni
Instrumentalskhalyamānena skhalyamānābhyām skhalyamānaiḥ
Dativeskhalyamānāya skhalyamānābhyām skhalyamānebhyaḥ
Ablativeskhalyamānāt skhalyamānābhyām skhalyamānebhyaḥ
Genitiveskhalyamānasya skhalyamānayoḥ skhalyamānānām
Locativeskhalyamāne skhalyamānayoḥ skhalyamāneṣu

Compound skhalyamāna -

Adverb -skhalyamānam -skhalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria