Declension table of ?skhaliṣyantī

Deva

FeminineSingularDualPlural
Nominativeskhaliṣyantī skhaliṣyantyau skhaliṣyantyaḥ
Vocativeskhaliṣyanti skhaliṣyantyau skhaliṣyantyaḥ
Accusativeskhaliṣyantīm skhaliṣyantyau skhaliṣyantīḥ
Instrumentalskhaliṣyantyā skhaliṣyantībhyām skhaliṣyantībhiḥ
Dativeskhaliṣyantyai skhaliṣyantībhyām skhaliṣyantībhyaḥ
Ablativeskhaliṣyantyāḥ skhaliṣyantībhyām skhaliṣyantībhyaḥ
Genitiveskhaliṣyantyāḥ skhaliṣyantyoḥ skhaliṣyantīnām
Locativeskhaliṣyantyām skhaliṣyantyoḥ skhaliṣyantīṣu

Compound skhaliṣyanti - skhaliṣyantī -

Adverb -skhaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria