Declension table of ?skhalyamāna

Deva

MasculineSingularDualPlural
Nominativeskhalyamānaḥ skhalyamānau skhalyamānāḥ
Vocativeskhalyamāna skhalyamānau skhalyamānāḥ
Accusativeskhalyamānam skhalyamānau skhalyamānān
Instrumentalskhalyamānena skhalyamānābhyām skhalyamānaiḥ skhalyamānebhiḥ
Dativeskhalyamānāya skhalyamānābhyām skhalyamānebhyaḥ
Ablativeskhalyamānāt skhalyamānābhyām skhalyamānebhyaḥ
Genitiveskhalyamānasya skhalyamānayoḥ skhalyamānānām
Locativeskhalyamāne skhalyamānayoḥ skhalyamāneṣu

Compound skhalyamāna -

Adverb -skhalyamānam -skhalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria