Declension table of ?skhālya

Deva

MasculineSingularDualPlural
Nominativeskhālyaḥ skhālyau skhālyāḥ
Vocativeskhālya skhālyau skhālyāḥ
Accusativeskhālyam skhālyau skhālyān
Instrumentalskhālyena skhālyābhyām skhālyaiḥ skhālyebhiḥ
Dativeskhālyāya skhālyābhyām skhālyebhyaḥ
Ablativeskhālyāt skhālyābhyām skhālyebhyaḥ
Genitiveskhālyasya skhālyayoḥ skhālyānām
Locativeskhālye skhālyayoḥ skhālyeṣu

Compound skhālya -

Adverb -skhālyam -skhālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria