Declension table of ?skhalayiṣyat

Deva

NeuterSingularDualPlural
Nominativeskhalayiṣyat skhalayiṣyantī skhalayiṣyatī skhalayiṣyanti
Vocativeskhalayiṣyat skhalayiṣyantī skhalayiṣyatī skhalayiṣyanti
Accusativeskhalayiṣyat skhalayiṣyantī skhalayiṣyatī skhalayiṣyanti
Instrumentalskhalayiṣyatā skhalayiṣyadbhyām skhalayiṣyadbhiḥ
Dativeskhalayiṣyate skhalayiṣyadbhyām skhalayiṣyadbhyaḥ
Ablativeskhalayiṣyataḥ skhalayiṣyadbhyām skhalayiṣyadbhyaḥ
Genitiveskhalayiṣyataḥ skhalayiṣyatoḥ skhalayiṣyatām
Locativeskhalayiṣyati skhalayiṣyatoḥ skhalayiṣyatsu

Adverb -skhalayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria