Declension table of ?skhālya

Deva

NeuterSingularDualPlural
Nominativeskhālyam skhālye skhālyāni
Vocativeskhālya skhālye skhālyāni
Accusativeskhālyam skhālye skhālyāni
Instrumentalskhālyena skhālyābhyām skhālyaiḥ
Dativeskhālyāya skhālyābhyām skhālyebhyaḥ
Ablativeskhālyāt skhālyābhyām skhālyebhyaḥ
Genitiveskhālyasya skhālyayoḥ skhālyānām
Locativeskhālye skhālyayoḥ skhālyeṣu

Compound skhālya -

Adverb -skhālyam -skhālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria