Declension table of ?skhalayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeskhalayiṣyamāṇaḥ skhalayiṣyamāṇau skhalayiṣyamāṇāḥ
Vocativeskhalayiṣyamāṇa skhalayiṣyamāṇau skhalayiṣyamāṇāḥ
Accusativeskhalayiṣyamāṇam skhalayiṣyamāṇau skhalayiṣyamāṇān
Instrumentalskhalayiṣyamāṇena skhalayiṣyamāṇābhyām skhalayiṣyamāṇaiḥ skhalayiṣyamāṇebhiḥ
Dativeskhalayiṣyamāṇāya skhalayiṣyamāṇābhyām skhalayiṣyamāṇebhyaḥ
Ablativeskhalayiṣyamāṇāt skhalayiṣyamāṇābhyām skhalayiṣyamāṇebhyaḥ
Genitiveskhalayiṣyamāṇasya skhalayiṣyamāṇayoḥ skhalayiṣyamāṇānām
Locativeskhalayiṣyamāṇe skhalayiṣyamāṇayoḥ skhalayiṣyamāṇeṣu

Compound skhalayiṣyamāṇa -

Adverb -skhalayiṣyamāṇam -skhalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria